तिङन्तावली ?श्वल्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमश्वलति श्वलतः श्वलन्ति
मध्यमश्वलसि श्वलथः श्वलथ
उत्तमश्वलामि श्वलावः श्वलामः


आत्मनेपदेएकद्विबहु
प्रथमश्वलते श्वलेते श्वलन्ते
मध्यमश्वलसे श्वलेथे श्वलध्वे
उत्तमश्वले श्वलावहे श्वलामहे


कर्मणिएकद्विबहु
प्रथमश्वल्यते श्वल्येते श्वल्यन्ते
मध्यमश्वल्यसे श्वल्येथे श्वल्यध्वे
उत्तमश्वल्ये श्वल्यावहे श्वल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअश्वलत् अश्वलताम् अश्वलन्
मध्यमअश्वलः अश्वलतम् अश्वलत
उत्तमअश्वलम् अश्वलाव अश्वलाम


आत्मनेपदेएकद्विबहु
प्रथमअश्वलत अश्वलेताम् अश्वलन्त
मध्यमअश्वलथाः अश्वलेथाम् अश्वलध्वम्
उत्तमअश्वले अश्वलावहि अश्वलामहि


कर्मणिएकद्विबहु
प्रथमअश्वल्यत अश्वल्येताम् अश्वल्यन्त
मध्यमअश्वल्यथाः अश्वल्येथाम् अश्वल्यध्वम्
उत्तमअश्वल्ये अश्वल्यावहि अश्वल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमश्वलेत् श्वलेताम् श्वलेयुः
मध्यमश्वलेः श्वलेतम् श्वलेत
उत्तमश्वलेयम् श्वलेव श्वलेम


आत्मनेपदेएकद्विबहु
प्रथमश्वलेत श्वलेयाताम् श्वलेरन्
मध्यमश्वलेथाः श्वलेयाथाम् श्वलेध्वम्
उत्तमश्वलेय श्वलेवहि श्वलेमहि


कर्मणिएकद्विबहु
प्रथमश्वल्येत श्वल्येयाताम् श्वल्येरन्
मध्यमश्वल्येथाः श्वल्येयाथाम् श्वल्येध्वम्
उत्तमश्वल्येय श्वल्येवहि श्वल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमश्वलतु श्वलताम् श्वलन्तु
मध्यमश्वल श्वलतम् श्वलत
उत्तमश्वलानि श्वलाव श्वलाम


आत्मनेपदेएकद्विबहु
प्रथमश्वलताम् श्वलेताम् श्वलन्ताम्
मध्यमश्वलस्व श्वलेथाम् श्वलध्वम्
उत्तमश्वलै श्वलावहै श्वलामहै


कर्मणिएकद्विबहु
प्रथमश्वल्यताम् श्वल्येताम् श्वल्यन्ताम्
मध्यमश्वल्यस्व श्वल्येथाम् श्वल्यध्वम्
उत्तमश्वल्यै श्वल्यावहै श्वल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमश्वलिष्यति श्वलिष्यतः श्वलिष्यन्ति
मध्यमश्वलिष्यसि श्वलिष्यथः श्वलिष्यथ
उत्तमश्वलिष्यामि श्वलिष्यावः श्वलिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमश्वलिष्यते श्वलिष्येते श्वलिष्यन्ते
मध्यमश्वलिष्यसे श्वलिष्येथे श्वलिष्यध्वे
उत्तमश्वलिष्ये श्वलिष्यावहे श्वलिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमश्वलिता श्वलितारौ श्वलितारः
मध्यमश्वलितासि श्वलितास्थः श्वलितास्थ
उत्तमश्वलितास्मि श्वलितास्वः श्वलितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमशश्वाल शश्वलतुः शश्वलुः
मध्यमशश्वलिथ शश्वलथुः शश्वल
उत्तमशश्वाल शश्वल शश्वलिव शश्वलिम


आत्मनेपदेएकद्विबहु
प्रथमशश्वले शश्वलाते शश्वलिरे
मध्यमशश्वलिषे शश्वलाथे शश्वलिध्वे
उत्तमशश्वले शश्वलिवहे शश्वलिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमश्वल्यात् श्वल्यास्ताम् श्वल्यासुः
मध्यमश्वल्याः श्वल्यास्तम् श्वल्यास्त
उत्तमश्वल्यासम् श्वल्यास्व श्वल्यास्म

कृदन्त

क्त
श्वल्त m. n. श्वल्ता f.

क्तवतु
श्वल्तवत् m. n. श्वल्तवती f.

शतृ
श्वलत् m. n. श्वलन्ती f.

शानच्
श्वलमान m. n. श्वलमाना f.

शानच् कर्मणि
श्वल्यमान m. n. श्वल्यमाना f.

लुडादेश पर
श्वलिष्यत् m. n. श्वलिष्यन्ती f.

लुडादेश आत्म
श्वलिष्यमाण m. n. श्वलिष्यमाणा f.

तव्य
श्वलितव्य m. n. श्वलितव्या f.

यत्
श्वाल्य m. n. श्वाल्या f.

अनीयर्
श्वलनीय m. n. श्वलनीया f.

लिडादेश पर
शश्वल्वस् m. n. शश्वलुषी f.

लिडादेश आत्म
शश्वलान m. n. शश्वलाना f.

अव्यय

तुमुन्
श्वलितुम्

क्त्वा
श्वल्त्वा

ल्यप्
॰श्वल्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria