Declension table of ?śvalanīya

Deva

MasculineSingularDualPlural
Nominativeśvalanīyaḥ śvalanīyau śvalanīyāḥ
Vocativeśvalanīya śvalanīyau śvalanīyāḥ
Accusativeśvalanīyam śvalanīyau śvalanīyān
Instrumentalśvalanīyena śvalanīyābhyām śvalanīyaiḥ śvalanīyebhiḥ
Dativeśvalanīyāya śvalanīyābhyām śvalanīyebhyaḥ
Ablativeśvalanīyāt śvalanīyābhyām śvalanīyebhyaḥ
Genitiveśvalanīyasya śvalanīyayoḥ śvalanīyānām
Locativeśvalanīye śvalanīyayoḥ śvalanīyeṣu

Compound śvalanīya -

Adverb -śvalanīyam -śvalanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria