Declension table of ?śvaltavatī

Deva

FeminineSingularDualPlural
Nominativeśvaltavatī śvaltavatyau śvaltavatyaḥ
Vocativeśvaltavati śvaltavatyau śvaltavatyaḥ
Accusativeśvaltavatīm śvaltavatyau śvaltavatīḥ
Instrumentalśvaltavatyā śvaltavatībhyām śvaltavatībhiḥ
Dativeśvaltavatyai śvaltavatībhyām śvaltavatībhyaḥ
Ablativeśvaltavatyāḥ śvaltavatībhyām śvaltavatībhyaḥ
Genitiveśvaltavatyāḥ śvaltavatyoḥ śvaltavatīnām
Locativeśvaltavatyām śvaltavatyoḥ śvaltavatīṣu

Compound śvaltavati - śvaltavatī -

Adverb -śvaltavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria