Declension table of ?śvaliṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśvaliṣyamāṇaḥ śvaliṣyamāṇau śvaliṣyamāṇāḥ
Vocativeśvaliṣyamāṇa śvaliṣyamāṇau śvaliṣyamāṇāḥ
Accusativeśvaliṣyamāṇam śvaliṣyamāṇau śvaliṣyamāṇān
Instrumentalśvaliṣyamāṇena śvaliṣyamāṇābhyām śvaliṣyamāṇaiḥ śvaliṣyamāṇebhiḥ
Dativeśvaliṣyamāṇāya śvaliṣyamāṇābhyām śvaliṣyamāṇebhyaḥ
Ablativeśvaliṣyamāṇāt śvaliṣyamāṇābhyām śvaliṣyamāṇebhyaḥ
Genitiveśvaliṣyamāṇasya śvaliṣyamāṇayoḥ śvaliṣyamāṇānām
Locativeśvaliṣyamāṇe śvaliṣyamāṇayoḥ śvaliṣyamāṇeṣu

Compound śvaliṣyamāṇa -

Adverb -śvaliṣyamāṇam -śvaliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria