Declension table of ?śvālyā

Deva

FeminineSingularDualPlural
Nominativeśvālyā śvālye śvālyāḥ
Vocativeśvālye śvālye śvālyāḥ
Accusativeśvālyām śvālye śvālyāḥ
Instrumentalśvālyayā śvālyābhyām śvālyābhiḥ
Dativeśvālyāyai śvālyābhyām śvālyābhyaḥ
Ablativeśvālyāyāḥ śvālyābhyām śvālyābhyaḥ
Genitiveśvālyāyāḥ śvālyayoḥ śvālyānām
Locativeśvālyāyām śvālyayoḥ śvālyāsu

Adverb -śvālyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria