Declension table of ?śvalat

Deva

MasculineSingularDualPlural
Nominativeśvalan śvalantau śvalantaḥ
Vocativeśvalan śvalantau śvalantaḥ
Accusativeśvalantam śvalantau śvalataḥ
Instrumentalśvalatā śvaladbhyām śvaladbhiḥ
Dativeśvalate śvaladbhyām śvaladbhyaḥ
Ablativeśvalataḥ śvaladbhyām śvaladbhyaḥ
Genitiveśvalataḥ śvalatoḥ śvalatām
Locativeśvalati śvalatoḥ śvalatsu

Compound śvalat -

Adverb -śvalantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria