Declension table of ?śvaliṣyat

Deva

MasculineSingularDualPlural
Nominativeśvaliṣyan śvaliṣyantau śvaliṣyantaḥ
Vocativeśvaliṣyan śvaliṣyantau śvaliṣyantaḥ
Accusativeśvaliṣyantam śvaliṣyantau śvaliṣyataḥ
Instrumentalśvaliṣyatā śvaliṣyadbhyām śvaliṣyadbhiḥ
Dativeśvaliṣyate śvaliṣyadbhyām śvaliṣyadbhyaḥ
Ablativeśvaliṣyataḥ śvaliṣyadbhyām śvaliṣyadbhyaḥ
Genitiveśvaliṣyataḥ śvaliṣyatoḥ śvaliṣyatām
Locativeśvaliṣyati śvaliṣyatoḥ śvaliṣyatsu

Compound śvaliṣyat -

Adverb -śvaliṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria