Declension table of ?śvalitavya

Deva

MasculineSingularDualPlural
Nominativeśvalitavyaḥ śvalitavyau śvalitavyāḥ
Vocativeśvalitavya śvalitavyau śvalitavyāḥ
Accusativeśvalitavyam śvalitavyau śvalitavyān
Instrumentalśvalitavyena śvalitavyābhyām śvalitavyaiḥ śvalitavyebhiḥ
Dativeśvalitavyāya śvalitavyābhyām śvalitavyebhyaḥ
Ablativeśvalitavyāt śvalitavyābhyām śvalitavyebhyaḥ
Genitiveśvalitavyasya śvalitavyayoḥ śvalitavyānām
Locativeśvalitavye śvalitavyayoḥ śvalitavyeṣu

Compound śvalitavya -

Adverb -śvalitavyam -śvalitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria