Declension table of ?śvalitavyā

Deva

FeminineSingularDualPlural
Nominativeśvalitavyā śvalitavye śvalitavyāḥ
Vocativeśvalitavye śvalitavye śvalitavyāḥ
Accusativeśvalitavyām śvalitavye śvalitavyāḥ
Instrumentalśvalitavyayā śvalitavyābhyām śvalitavyābhiḥ
Dativeśvalitavyāyai śvalitavyābhyām śvalitavyābhyaḥ
Ablativeśvalitavyāyāḥ śvalitavyābhyām śvalitavyābhyaḥ
Genitiveśvalitavyāyāḥ śvalitavyayoḥ śvalitavyānām
Locativeśvalitavyāyām śvalitavyayoḥ śvalitavyāsu

Adverb -śvalitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria