Declension table of ?śvalitavya

Deva

NeuterSingularDualPlural
Nominativeśvalitavyam śvalitavye śvalitavyāni
Vocativeśvalitavya śvalitavye śvalitavyāni
Accusativeśvalitavyam śvalitavye śvalitavyāni
Instrumentalśvalitavyena śvalitavyābhyām śvalitavyaiḥ
Dativeśvalitavyāya śvalitavyābhyām śvalitavyebhyaḥ
Ablativeśvalitavyāt śvalitavyābhyām śvalitavyebhyaḥ
Genitiveśvalitavyasya śvalitavyayoḥ śvalitavyānām
Locativeśvalitavye śvalitavyayoḥ śvalitavyeṣu

Compound śvalitavya -

Adverb -śvalitavyam -śvalitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria