Declension table of ?śvalta

Deva

MasculineSingularDualPlural
Nominativeśvaltaḥ śvaltau śvaltāḥ
Vocativeśvalta śvaltau śvaltāḥ
Accusativeśvaltam śvaltau śvaltān
Instrumentalśvaltena śvaltābhyām śvaltaiḥ śvaltebhiḥ
Dativeśvaltāya śvaltābhyām śvaltebhyaḥ
Ablativeśvaltāt śvaltābhyām śvaltebhyaḥ
Genitiveśvaltasya śvaltayoḥ śvaltānām
Locativeśvalte śvaltayoḥ śvalteṣu

Compound śvalta -

Adverb -śvaltam -śvaltāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria