Declension table of ?śvālya

Deva

MasculineSingularDualPlural
Nominativeśvālyaḥ śvālyau śvālyāḥ
Vocativeśvālya śvālyau śvālyāḥ
Accusativeśvālyam śvālyau śvālyān
Instrumentalśvālyena śvālyābhyām śvālyaiḥ śvālyebhiḥ
Dativeśvālyāya śvālyābhyām śvālyebhyaḥ
Ablativeśvālyāt śvālyābhyām śvālyebhyaḥ
Genitiveśvālyasya śvālyayoḥ śvālyānām
Locativeśvālye śvālyayoḥ śvālyeṣu

Compound śvālya -

Adverb -śvālyam -śvālyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria