Declension table of ?śvalyamāna

Deva

MasculineSingularDualPlural
Nominativeśvalyamānaḥ śvalyamānau śvalyamānāḥ
Vocativeśvalyamāna śvalyamānau śvalyamānāḥ
Accusativeśvalyamānam śvalyamānau śvalyamānān
Instrumentalśvalyamānena śvalyamānābhyām śvalyamānaiḥ śvalyamānebhiḥ
Dativeśvalyamānāya śvalyamānābhyām śvalyamānebhyaḥ
Ablativeśvalyamānāt śvalyamānābhyām śvalyamānebhyaḥ
Genitiveśvalyamānasya śvalyamānayoḥ śvalyamānānām
Locativeśvalyamāne śvalyamānayoḥ śvalyamāneṣu

Compound śvalyamāna -

Adverb -śvalyamānam -śvalyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria