Declension table of ?śvaliṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśvaliṣyamāṇam śvaliṣyamāṇe śvaliṣyamāṇāni
Vocativeśvaliṣyamāṇa śvaliṣyamāṇe śvaliṣyamāṇāni
Accusativeśvaliṣyamāṇam śvaliṣyamāṇe śvaliṣyamāṇāni
Instrumentalśvaliṣyamāṇena śvaliṣyamāṇābhyām śvaliṣyamāṇaiḥ
Dativeśvaliṣyamāṇāya śvaliṣyamāṇābhyām śvaliṣyamāṇebhyaḥ
Ablativeśvaliṣyamāṇāt śvaliṣyamāṇābhyām śvaliṣyamāṇebhyaḥ
Genitiveśvaliṣyamāṇasya śvaliṣyamāṇayoḥ śvaliṣyamāṇānām
Locativeśvaliṣyamāṇe śvaliṣyamāṇayoḥ śvaliṣyamāṇeṣu

Compound śvaliṣyamāṇa -

Adverb -śvaliṣyamāṇam -śvaliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria