Declension table of ?śaśvalvas

Deva

NeuterSingularDualPlural
Nominativeśaśvalvat śaśvaluṣī śaśvalvāṃsi
Vocativeśaśvalvat śaśvaluṣī śaśvalvāṃsi
Accusativeśaśvalvat śaśvaluṣī śaśvalvāṃsi
Instrumentalśaśvaluṣā śaśvalvadbhyām śaśvalvadbhiḥ
Dativeśaśvaluṣe śaśvalvadbhyām śaśvalvadbhyaḥ
Ablativeśaśvaluṣaḥ śaśvalvadbhyām śaśvalvadbhyaḥ
Genitiveśaśvaluṣaḥ śaśvaluṣoḥ śaśvaluṣām
Locativeśaśvaluṣi śaśvaluṣoḥ śaśvalvatsu

Compound śaśvalvat -

Adverb -śaśvalvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria