Declension table of ?śvaliṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśvaliṣyamāṇā śvaliṣyamāṇe śvaliṣyamāṇāḥ
Vocativeśvaliṣyamāṇe śvaliṣyamāṇe śvaliṣyamāṇāḥ
Accusativeśvaliṣyamāṇām śvaliṣyamāṇe śvaliṣyamāṇāḥ
Instrumentalśvaliṣyamāṇayā śvaliṣyamāṇābhyām śvaliṣyamāṇābhiḥ
Dativeśvaliṣyamāṇāyai śvaliṣyamāṇābhyām śvaliṣyamāṇābhyaḥ
Ablativeśvaliṣyamāṇāyāḥ śvaliṣyamāṇābhyām śvaliṣyamāṇābhyaḥ
Genitiveśvaliṣyamāṇāyāḥ śvaliṣyamāṇayoḥ śvaliṣyamāṇānām
Locativeśvaliṣyamāṇāyām śvaliṣyamāṇayoḥ śvaliṣyamāṇāsu

Adverb -śvaliṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria