Declension table of ?śvalamāna

Deva

NeuterSingularDualPlural
Nominativeśvalamānam śvalamāne śvalamānāni
Vocativeśvalamāna śvalamāne śvalamānāni
Accusativeśvalamānam śvalamāne śvalamānāni
Instrumentalśvalamānena śvalamānābhyām śvalamānaiḥ
Dativeśvalamānāya śvalamānābhyām śvalamānebhyaḥ
Ablativeśvalamānāt śvalamānābhyām śvalamānebhyaḥ
Genitiveśvalamānasya śvalamānayoḥ śvalamānānām
Locativeśvalamāne śvalamānayoḥ śvalamāneṣu

Compound śvalamāna -

Adverb -śvalamānam -śvalamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria