Declension table of ?śvaltavat

Deva

MasculineSingularDualPlural
Nominativeśvaltavān śvaltavantau śvaltavantaḥ
Vocativeśvaltavan śvaltavantau śvaltavantaḥ
Accusativeśvaltavantam śvaltavantau śvaltavataḥ
Instrumentalśvaltavatā śvaltavadbhyām śvaltavadbhiḥ
Dativeśvaltavate śvaltavadbhyām śvaltavadbhyaḥ
Ablativeśvaltavataḥ śvaltavadbhyām śvaltavadbhyaḥ
Genitiveśvaltavataḥ śvaltavatoḥ śvaltavatām
Locativeśvaltavati śvaltavatoḥ śvaltavatsu

Compound śvaltavat -

Adverb -śvaltavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria