Declension table of ?śvalantī

Deva

FeminineSingularDualPlural
Nominativeśvalantī śvalantyau śvalantyaḥ
Vocativeśvalanti śvalantyau śvalantyaḥ
Accusativeśvalantīm śvalantyau śvalantīḥ
Instrumentalśvalantyā śvalantībhyām śvalantībhiḥ
Dativeśvalantyai śvalantībhyām śvalantībhyaḥ
Ablativeśvalantyāḥ śvalantībhyām śvalantībhyaḥ
Genitiveśvalantyāḥ śvalantyoḥ śvalantīnām
Locativeśvalantyām śvalantyoḥ śvalantīṣu

Compound śvalanti - śvalantī -

Adverb -śvalanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria