Declension table of ?śaśvaluṣī

Deva

FeminineSingularDualPlural
Nominativeśaśvaluṣī śaśvaluṣyau śaśvaluṣyaḥ
Vocativeśaśvaluṣi śaśvaluṣyau śaśvaluṣyaḥ
Accusativeśaśvaluṣīm śaśvaluṣyau śaśvaluṣīḥ
Instrumentalśaśvaluṣyā śaśvaluṣībhyām śaśvaluṣībhiḥ
Dativeśaśvaluṣyai śaśvaluṣībhyām śaśvaluṣībhyaḥ
Ablativeśaśvaluṣyāḥ śaśvaluṣībhyām śaśvaluṣībhyaḥ
Genitiveśaśvaluṣyāḥ śaśvaluṣyoḥ śaśvaluṣīṇām
Locativeśaśvaluṣyām śaśvaluṣyoḥ śaśvaluṣīṣu

Compound śaśvaluṣi - śaśvaluṣī -

Adverb -śaśvaluṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria