Declension table of ?śvalta

Deva

NeuterSingularDualPlural
Nominativeśvaltam śvalte śvaltāni
Vocativeśvalta śvalte śvaltāni
Accusativeśvaltam śvalte śvaltāni
Instrumentalśvaltena śvaltābhyām śvaltaiḥ
Dativeśvaltāya śvaltābhyām śvaltebhyaḥ
Ablativeśvaltāt śvaltābhyām śvaltebhyaḥ
Genitiveśvaltasya śvaltayoḥ śvaltānām
Locativeśvalte śvaltayoḥ śvalteṣu

Compound śvalta -

Adverb -śvaltam -śvaltāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria