Declension table of ?śvālya

Deva

NeuterSingularDualPlural
Nominativeśvālyam śvālye śvālyāni
Vocativeśvālya śvālye śvālyāni
Accusativeśvālyam śvālye śvālyāni
Instrumentalśvālyena śvālyābhyām śvālyaiḥ
Dativeśvālyāya śvālyābhyām śvālyebhyaḥ
Ablativeśvālyāt śvālyābhyām śvālyebhyaḥ
Genitiveśvālyasya śvālyayoḥ śvālyānām
Locativeśvālye śvālyayoḥ śvālyeṣu

Compound śvālya -

Adverb -śvālyam -śvālyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria