Declension table of ?śvaliṣyat

Deva

NeuterSingularDualPlural
Nominativeśvaliṣyat śvaliṣyantī śvaliṣyatī śvaliṣyanti
Vocativeśvaliṣyat śvaliṣyantī śvaliṣyatī śvaliṣyanti
Accusativeśvaliṣyat śvaliṣyantī śvaliṣyatī śvaliṣyanti
Instrumentalśvaliṣyatā śvaliṣyadbhyām śvaliṣyadbhiḥ
Dativeśvaliṣyate śvaliṣyadbhyām śvaliṣyadbhyaḥ
Ablativeśvaliṣyataḥ śvaliṣyadbhyām śvaliṣyadbhyaḥ
Genitiveśvaliṣyataḥ śvaliṣyatoḥ śvaliṣyatām
Locativeśvaliṣyati śvaliṣyatoḥ śvaliṣyatsu

Adverb -śvaliṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria