Declension table of ?śaśvalvas

Deva

MasculineSingularDualPlural
Nominativeśaśvalvān śaśvalvāṃsau śaśvalvāṃsaḥ
Vocativeśaśvalvan śaśvalvāṃsau śaśvalvāṃsaḥ
Accusativeśaśvalvāṃsam śaśvalvāṃsau śaśvaluṣaḥ
Instrumentalśaśvaluṣā śaśvalvadbhyām śaśvalvadbhiḥ
Dativeśaśvaluṣe śaśvalvadbhyām śaśvalvadbhyaḥ
Ablativeśaśvaluṣaḥ śaśvalvadbhyām śaśvalvadbhyaḥ
Genitiveśaśvaluṣaḥ śaśvaluṣoḥ śaśvaluṣām
Locativeśaśvaluṣi śaśvaluṣoḥ śaśvalvatsu

Compound śaśvalvat -

Adverb -śaśvalvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria