Conjugation tables of ?chaṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstchaṣāmi chaṣāvaḥ chaṣāmaḥ
Secondchaṣasi chaṣathaḥ chaṣatha
Thirdchaṣati chaṣataḥ chaṣanti


MiddleSingularDualPlural
Firstchaṣe chaṣāvahe chaṣāmahe
Secondchaṣase chaṣethe chaṣadhve
Thirdchaṣate chaṣete chaṣante


PassiveSingularDualPlural
Firstchaṣye chaṣyāvahe chaṣyāmahe
Secondchaṣyase chaṣyethe chaṣyadhve
Thirdchaṣyate chaṣyete chaṣyante


Imperfect

ActiveSingularDualPlural
Firstacchaṣam acchaṣāva acchaṣāma
Secondacchaṣaḥ acchaṣatam acchaṣata
Thirdacchaṣat acchaṣatām acchaṣan


MiddleSingularDualPlural
Firstacchaṣe acchaṣāvahi acchaṣāmahi
Secondacchaṣathāḥ acchaṣethām acchaṣadhvam
Thirdacchaṣata acchaṣetām acchaṣanta


PassiveSingularDualPlural
Firstacchaṣye acchaṣyāvahi acchaṣyāmahi
Secondacchaṣyathāḥ acchaṣyethām acchaṣyadhvam
Thirdacchaṣyata acchaṣyetām acchaṣyanta


Optative

ActiveSingularDualPlural
Firstchaṣeyam chaṣeva chaṣema
Secondchaṣeḥ chaṣetam chaṣeta
Thirdchaṣet chaṣetām chaṣeyuḥ


MiddleSingularDualPlural
Firstchaṣeya chaṣevahi chaṣemahi
Secondchaṣethāḥ chaṣeyāthām chaṣedhvam
Thirdchaṣeta chaṣeyātām chaṣeran


PassiveSingularDualPlural
Firstchaṣyeya chaṣyevahi chaṣyemahi
Secondchaṣyethāḥ chaṣyeyāthām chaṣyedhvam
Thirdchaṣyeta chaṣyeyātām chaṣyeran


Imperative

ActiveSingularDualPlural
Firstchaṣāṇi chaṣāva chaṣāma
Secondchaṣa chaṣatam chaṣata
Thirdchaṣatu chaṣatām chaṣantu


MiddleSingularDualPlural
Firstchaṣai chaṣāvahai chaṣāmahai
Secondchaṣasva chaṣethām chaṣadhvam
Thirdchaṣatām chaṣetām chaṣantām


PassiveSingularDualPlural
Firstchaṣyai chaṣyāvahai chaṣyāmahai
Secondchaṣyasva chaṣyethām chaṣyadhvam
Thirdchaṣyatām chaṣyetām chaṣyantām


Future

ActiveSingularDualPlural
Firstchaṣiṣyāmi chaṣiṣyāvaḥ chaṣiṣyāmaḥ
Secondchaṣiṣyasi chaṣiṣyathaḥ chaṣiṣyatha
Thirdchaṣiṣyati chaṣiṣyataḥ chaṣiṣyanti


MiddleSingularDualPlural
Firstchaṣiṣye chaṣiṣyāvahe chaṣiṣyāmahe
Secondchaṣiṣyase chaṣiṣyethe chaṣiṣyadhve
Thirdchaṣiṣyate chaṣiṣyete chaṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstchaṣitāsmi chaṣitāsvaḥ chaṣitāsmaḥ
Secondchaṣitāsi chaṣitāsthaḥ chaṣitāstha
Thirdchaṣitā chaṣitārau chaṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstcacchāṣa cacchaṣa cacchaṣiva cacchaṣima
Secondcacchaṣitha cacchaṣathuḥ cacchaṣa
Thirdcacchāṣa cacchaṣatuḥ cacchaṣuḥ


MiddleSingularDualPlural
Firstcacchaṣe cacchaṣivahe cacchaṣimahe
Secondcacchaṣiṣe cacchaṣāthe cacchaṣidhve
Thirdcacchaṣe cacchaṣāte cacchaṣire


Benedictive

ActiveSingularDualPlural
Firstchaṣyāsam chaṣyāsva chaṣyāsma
Secondchaṣyāḥ chaṣyāstam chaṣyāsta
Thirdchaṣyāt chaṣyāstām chaṣyāsuḥ

Participles

Past Passive Participle
chaṣṭa m. n. chaṣṭā f.

Past Active Participle
chaṣṭavat m. n. chaṣṭavatī f.

Present Active Participle
chaṣat m. n. chaṣantī f.

Present Middle Participle
chaṣamāṇa m. n. chaṣamāṇā f.

Present Passive Participle
chaṣyamāṇa m. n. chaṣyamāṇā f.

Future Active Participle
chaṣiṣyat m. n. chaṣiṣyantī f.

Future Middle Participle
chaṣiṣyamāṇa m. n. chaṣiṣyamāṇā f.

Future Passive Participle
chaṣitavya m. n. chaṣitavyā f.

Future Passive Participle
chāṣya m. n. chāṣyā f.

Future Passive Participle
chaṣaṇīya m. n. chaṣaṇīyā f.

Perfect Active Participle
cacchaṣvas m. n. cacchaṣuṣī f.

Perfect Middle Participle
cacchaṣāṇa m. n. cacchaṣāṇā f.

Indeclinable forms

Infinitive
chaṣitum

Absolutive
chaṣṭvā

Absolutive
-chaṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria