Declension table of ?chāṣya

Deva

NeuterSingularDualPlural
Nominativechāṣyam chāṣye chāṣyāṇi
Vocativechāṣya chāṣye chāṣyāṇi
Accusativechāṣyam chāṣye chāṣyāṇi
Instrumentalchāṣyeṇa chāṣyābhyām chāṣyaiḥ
Dativechāṣyāya chāṣyābhyām chāṣyebhyaḥ
Ablativechāṣyāt chāṣyābhyām chāṣyebhyaḥ
Genitivechāṣyasya chāṣyayoḥ chāṣyāṇām
Locativechāṣye chāṣyayoḥ chāṣyeṣu

Compound chāṣya -

Adverb -chāṣyam -chāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria