Declension table of ?chaṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativechaṣiṣyantī chaṣiṣyantyau chaṣiṣyantyaḥ
Vocativechaṣiṣyanti chaṣiṣyantyau chaṣiṣyantyaḥ
Accusativechaṣiṣyantīm chaṣiṣyantyau chaṣiṣyantīḥ
Instrumentalchaṣiṣyantyā chaṣiṣyantībhyām chaṣiṣyantībhiḥ
Dativechaṣiṣyantyai chaṣiṣyantībhyām chaṣiṣyantībhyaḥ
Ablativechaṣiṣyantyāḥ chaṣiṣyantībhyām chaṣiṣyantībhyaḥ
Genitivechaṣiṣyantyāḥ chaṣiṣyantyoḥ chaṣiṣyantīnām
Locativechaṣiṣyantyām chaṣiṣyantyoḥ chaṣiṣyantīṣu

Compound chaṣiṣyanti - chaṣiṣyantī -

Adverb -chaṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria