Declension table of ?chaṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativechaṣyamāṇā chaṣyamāṇe chaṣyamāṇāḥ
Vocativechaṣyamāṇe chaṣyamāṇe chaṣyamāṇāḥ
Accusativechaṣyamāṇām chaṣyamāṇe chaṣyamāṇāḥ
Instrumentalchaṣyamāṇayā chaṣyamāṇābhyām chaṣyamāṇābhiḥ
Dativechaṣyamāṇāyai chaṣyamāṇābhyām chaṣyamāṇābhyaḥ
Ablativechaṣyamāṇāyāḥ chaṣyamāṇābhyām chaṣyamāṇābhyaḥ
Genitivechaṣyamāṇāyāḥ chaṣyamāṇayoḥ chaṣyamāṇānām
Locativechaṣyamāṇāyām chaṣyamāṇayoḥ chaṣyamāṇāsu

Adverb -chaṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria