Declension table of ?chāṣya

Deva

MasculineSingularDualPlural
Nominativechāṣyaḥ chāṣyau chāṣyāḥ
Vocativechāṣya chāṣyau chāṣyāḥ
Accusativechāṣyam chāṣyau chāṣyān
Instrumentalchāṣyeṇa chāṣyābhyām chāṣyaiḥ chāṣyebhiḥ
Dativechāṣyāya chāṣyābhyām chāṣyebhyaḥ
Ablativechāṣyāt chāṣyābhyām chāṣyebhyaḥ
Genitivechāṣyasya chāṣyayoḥ chāṣyāṇām
Locativechāṣye chāṣyayoḥ chāṣyeṣu

Compound chāṣya -

Adverb -chāṣyam -chāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria