Declension table of ?chaṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativechaṣyamāṇam chaṣyamāṇe chaṣyamāṇāni
Vocativechaṣyamāṇa chaṣyamāṇe chaṣyamāṇāni
Accusativechaṣyamāṇam chaṣyamāṇe chaṣyamāṇāni
Instrumentalchaṣyamāṇena chaṣyamāṇābhyām chaṣyamāṇaiḥ
Dativechaṣyamāṇāya chaṣyamāṇābhyām chaṣyamāṇebhyaḥ
Ablativechaṣyamāṇāt chaṣyamāṇābhyām chaṣyamāṇebhyaḥ
Genitivechaṣyamāṇasya chaṣyamāṇayoḥ chaṣyamāṇānām
Locativechaṣyamāṇe chaṣyamāṇayoḥ chaṣyamāṇeṣu

Compound chaṣyamāṇa -

Adverb -chaṣyamāṇam -chaṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria