Declension table of ?cacchaṣuṣī

Deva

FeminineSingularDualPlural
Nominativecacchaṣuṣī cacchaṣuṣyau cacchaṣuṣyaḥ
Vocativecacchaṣuṣi cacchaṣuṣyau cacchaṣuṣyaḥ
Accusativecacchaṣuṣīm cacchaṣuṣyau cacchaṣuṣīḥ
Instrumentalcacchaṣuṣyā cacchaṣuṣībhyām cacchaṣuṣībhiḥ
Dativecacchaṣuṣyai cacchaṣuṣībhyām cacchaṣuṣībhyaḥ
Ablativecacchaṣuṣyāḥ cacchaṣuṣībhyām cacchaṣuṣībhyaḥ
Genitivecacchaṣuṣyāḥ cacchaṣuṣyoḥ cacchaṣuṣīṇām
Locativecacchaṣuṣyām cacchaṣuṣyoḥ cacchaṣuṣīṣu

Compound cacchaṣuṣi - cacchaṣuṣī -

Adverb -cacchaṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria