Declension table of ?chaṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativechaṣiṣyamāṇā chaṣiṣyamāṇe chaṣiṣyamāṇāḥ
Vocativechaṣiṣyamāṇe chaṣiṣyamāṇe chaṣiṣyamāṇāḥ
Accusativechaṣiṣyamāṇām chaṣiṣyamāṇe chaṣiṣyamāṇāḥ
Instrumentalchaṣiṣyamāṇayā chaṣiṣyamāṇābhyām chaṣiṣyamāṇābhiḥ
Dativechaṣiṣyamāṇāyai chaṣiṣyamāṇābhyām chaṣiṣyamāṇābhyaḥ
Ablativechaṣiṣyamāṇāyāḥ chaṣiṣyamāṇābhyām chaṣiṣyamāṇābhyaḥ
Genitivechaṣiṣyamāṇāyāḥ chaṣiṣyamāṇayoḥ chaṣiṣyamāṇānām
Locativechaṣiṣyamāṇāyām chaṣiṣyamāṇayoḥ chaṣiṣyamāṇāsu

Adverb -chaṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria