Declension table of ?chaṣitavya

Deva

MasculineSingularDualPlural
Nominativechaṣitavyaḥ chaṣitavyau chaṣitavyāḥ
Vocativechaṣitavya chaṣitavyau chaṣitavyāḥ
Accusativechaṣitavyam chaṣitavyau chaṣitavyān
Instrumentalchaṣitavyena chaṣitavyābhyām chaṣitavyaiḥ chaṣitavyebhiḥ
Dativechaṣitavyāya chaṣitavyābhyām chaṣitavyebhyaḥ
Ablativechaṣitavyāt chaṣitavyābhyām chaṣitavyebhyaḥ
Genitivechaṣitavyasya chaṣitavyayoḥ chaṣitavyānām
Locativechaṣitavye chaṣitavyayoḥ chaṣitavyeṣu

Compound chaṣitavya -

Adverb -chaṣitavyam -chaṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria