Declension table of ?chaṣṭavat

Deva

MasculineSingularDualPlural
Nominativechaṣṭavān chaṣṭavantau chaṣṭavantaḥ
Vocativechaṣṭavan chaṣṭavantau chaṣṭavantaḥ
Accusativechaṣṭavantam chaṣṭavantau chaṣṭavataḥ
Instrumentalchaṣṭavatā chaṣṭavadbhyām chaṣṭavadbhiḥ
Dativechaṣṭavate chaṣṭavadbhyām chaṣṭavadbhyaḥ
Ablativechaṣṭavataḥ chaṣṭavadbhyām chaṣṭavadbhyaḥ
Genitivechaṣṭavataḥ chaṣṭavatoḥ chaṣṭavatām
Locativechaṣṭavati chaṣṭavatoḥ chaṣṭavatsu

Compound chaṣṭavat -

Adverb -chaṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria