Declension table of ?cacchaṣāṇā

Deva

FeminineSingularDualPlural
Nominativecacchaṣāṇā cacchaṣāṇe cacchaṣāṇāḥ
Vocativecacchaṣāṇe cacchaṣāṇe cacchaṣāṇāḥ
Accusativecacchaṣāṇām cacchaṣāṇe cacchaṣāṇāḥ
Instrumentalcacchaṣāṇayā cacchaṣāṇābhyām cacchaṣāṇābhiḥ
Dativecacchaṣāṇāyai cacchaṣāṇābhyām cacchaṣāṇābhyaḥ
Ablativecacchaṣāṇāyāḥ cacchaṣāṇābhyām cacchaṣāṇābhyaḥ
Genitivecacchaṣāṇāyāḥ cacchaṣāṇayoḥ cacchaṣāṇānām
Locativecacchaṣāṇāyām cacchaṣāṇayoḥ cacchaṣāṇāsu

Adverb -cacchaṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria