Declension table of ?chaṣiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativechaṣiṣyamāṇam chaṣiṣyamāṇe chaṣiṣyamāṇāni
Vocativechaṣiṣyamāṇa chaṣiṣyamāṇe chaṣiṣyamāṇāni
Accusativechaṣiṣyamāṇam chaṣiṣyamāṇe chaṣiṣyamāṇāni
Instrumentalchaṣiṣyamāṇena chaṣiṣyamāṇābhyām chaṣiṣyamāṇaiḥ
Dativechaṣiṣyamāṇāya chaṣiṣyamāṇābhyām chaṣiṣyamāṇebhyaḥ
Ablativechaṣiṣyamāṇāt chaṣiṣyamāṇābhyām chaṣiṣyamāṇebhyaḥ
Genitivechaṣiṣyamāṇasya chaṣiṣyamāṇayoḥ chaṣiṣyamāṇānām
Locativechaṣiṣyamāṇe chaṣiṣyamāṇayoḥ chaṣiṣyamāṇeṣu

Compound chaṣiṣyamāṇa -

Adverb -chaṣiṣyamāṇam -chaṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria