Declension table of ?chaṣṭa

Deva

MasculineSingularDualPlural
Nominativechaṣṭaḥ chaṣṭau chaṣṭāḥ
Vocativechaṣṭa chaṣṭau chaṣṭāḥ
Accusativechaṣṭam chaṣṭau chaṣṭān
Instrumentalchaṣṭena chaṣṭābhyām chaṣṭaiḥ chaṣṭebhiḥ
Dativechaṣṭāya chaṣṭābhyām chaṣṭebhyaḥ
Ablativechaṣṭāt chaṣṭābhyām chaṣṭebhyaḥ
Genitivechaṣṭasya chaṣṭayoḥ chaṣṭānām
Locativechaṣṭe chaṣṭayoḥ chaṣṭeṣu

Compound chaṣṭa -

Adverb -chaṣṭam -chaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria