Declension table of ?cacchaṣāṇa

Deva

NeuterSingularDualPlural
Nominativecacchaṣāṇam cacchaṣāṇe cacchaṣāṇāni
Vocativecacchaṣāṇa cacchaṣāṇe cacchaṣāṇāni
Accusativecacchaṣāṇam cacchaṣāṇe cacchaṣāṇāni
Instrumentalcacchaṣāṇena cacchaṣāṇābhyām cacchaṣāṇaiḥ
Dativecacchaṣāṇāya cacchaṣāṇābhyām cacchaṣāṇebhyaḥ
Ablativecacchaṣāṇāt cacchaṣāṇābhyām cacchaṣāṇebhyaḥ
Genitivecacchaṣāṇasya cacchaṣāṇayoḥ cacchaṣāṇānām
Locativecacchaṣāṇe cacchaṣāṇayoḥ cacchaṣāṇeṣu

Compound cacchaṣāṇa -

Adverb -cacchaṣāṇam -cacchaṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria