Declension table of ?chaṣaṇīya

Deva

MasculineSingularDualPlural
Nominativechaṣaṇīyaḥ chaṣaṇīyau chaṣaṇīyāḥ
Vocativechaṣaṇīya chaṣaṇīyau chaṣaṇīyāḥ
Accusativechaṣaṇīyam chaṣaṇīyau chaṣaṇīyān
Instrumentalchaṣaṇīyena chaṣaṇīyābhyām chaṣaṇīyaiḥ chaṣaṇīyebhiḥ
Dativechaṣaṇīyāya chaṣaṇīyābhyām chaṣaṇīyebhyaḥ
Ablativechaṣaṇīyāt chaṣaṇīyābhyām chaṣaṇīyebhyaḥ
Genitivechaṣaṇīyasya chaṣaṇīyayoḥ chaṣaṇīyānām
Locativechaṣaṇīye chaṣaṇīyayoḥ chaṣaṇīyeṣu

Compound chaṣaṇīya -

Adverb -chaṣaṇīyam -chaṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria