Declension table of ?chaṣamāṇā

Deva

FeminineSingularDualPlural
Nominativechaṣamāṇā chaṣamāṇe chaṣamāṇāḥ
Vocativechaṣamāṇe chaṣamāṇe chaṣamāṇāḥ
Accusativechaṣamāṇām chaṣamāṇe chaṣamāṇāḥ
Instrumentalchaṣamāṇayā chaṣamāṇābhyām chaṣamāṇābhiḥ
Dativechaṣamāṇāyai chaṣamāṇābhyām chaṣamāṇābhyaḥ
Ablativechaṣamāṇāyāḥ chaṣamāṇābhyām chaṣamāṇābhyaḥ
Genitivechaṣamāṇāyāḥ chaṣamāṇayoḥ chaṣamāṇānām
Locativechaṣamāṇāyām chaṣamāṇayoḥ chaṣamāṇāsu

Adverb -chaṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria