Declension table of ?chaṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativechaṣaṇīyā chaṣaṇīye chaṣaṇīyāḥ
Vocativechaṣaṇīye chaṣaṇīye chaṣaṇīyāḥ
Accusativechaṣaṇīyām chaṣaṇīye chaṣaṇīyāḥ
Instrumentalchaṣaṇīyayā chaṣaṇīyābhyām chaṣaṇīyābhiḥ
Dativechaṣaṇīyāyai chaṣaṇīyābhyām chaṣaṇīyābhyaḥ
Ablativechaṣaṇīyāyāḥ chaṣaṇīyābhyām chaṣaṇīyābhyaḥ
Genitivechaṣaṇīyāyāḥ chaṣaṇīyayoḥ chaṣaṇīyānām
Locativechaṣaṇīyāyām chaṣaṇīyayoḥ chaṣaṇīyāsu

Adverb -chaṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria