Declension table of ?chaṣamāṇa

Deva

MasculineSingularDualPlural
Nominativechaṣamāṇaḥ chaṣamāṇau chaṣamāṇāḥ
Vocativechaṣamāṇa chaṣamāṇau chaṣamāṇāḥ
Accusativechaṣamāṇam chaṣamāṇau chaṣamāṇān
Instrumentalchaṣamāṇena chaṣamāṇābhyām chaṣamāṇaiḥ chaṣamāṇebhiḥ
Dativechaṣamāṇāya chaṣamāṇābhyām chaṣamāṇebhyaḥ
Ablativechaṣamāṇāt chaṣamāṇābhyām chaṣamāṇebhyaḥ
Genitivechaṣamāṇasya chaṣamāṇayoḥ chaṣamāṇānām
Locativechaṣamāṇe chaṣamāṇayoḥ chaṣamāṇeṣu

Compound chaṣamāṇa -

Adverb -chaṣamāṇam -chaṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria