Declension table of ?chaṣṭavatī

Deva

FeminineSingularDualPlural
Nominativechaṣṭavatī chaṣṭavatyau chaṣṭavatyaḥ
Vocativechaṣṭavati chaṣṭavatyau chaṣṭavatyaḥ
Accusativechaṣṭavatīm chaṣṭavatyau chaṣṭavatīḥ
Instrumentalchaṣṭavatyā chaṣṭavatībhyām chaṣṭavatībhiḥ
Dativechaṣṭavatyai chaṣṭavatībhyām chaṣṭavatībhyaḥ
Ablativechaṣṭavatyāḥ chaṣṭavatībhyām chaṣṭavatībhyaḥ
Genitivechaṣṭavatyāḥ chaṣṭavatyoḥ chaṣṭavatīnām
Locativechaṣṭavatyām chaṣṭavatyoḥ chaṣṭavatīṣu

Compound chaṣṭavati - chaṣṭavatī -

Adverb -chaṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria