Declension table of ?chaṣiṣyat

Deva

MasculineSingularDualPlural
Nominativechaṣiṣyan chaṣiṣyantau chaṣiṣyantaḥ
Vocativechaṣiṣyan chaṣiṣyantau chaṣiṣyantaḥ
Accusativechaṣiṣyantam chaṣiṣyantau chaṣiṣyataḥ
Instrumentalchaṣiṣyatā chaṣiṣyadbhyām chaṣiṣyadbhiḥ
Dativechaṣiṣyate chaṣiṣyadbhyām chaṣiṣyadbhyaḥ
Ablativechaṣiṣyataḥ chaṣiṣyadbhyām chaṣiṣyadbhyaḥ
Genitivechaṣiṣyataḥ chaṣiṣyatoḥ chaṣiṣyatām
Locativechaṣiṣyati chaṣiṣyatoḥ chaṣiṣyatsu

Compound chaṣiṣyat -

Adverb -chaṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria