Declension table of ?cacchaṣvas

Deva

MasculineSingularDualPlural
Nominativecacchaṣvān cacchaṣvāṃsau cacchaṣvāṃsaḥ
Vocativecacchaṣvan cacchaṣvāṃsau cacchaṣvāṃsaḥ
Accusativecacchaṣvāṃsam cacchaṣvāṃsau cacchaṣuṣaḥ
Instrumentalcacchaṣuṣā cacchaṣvadbhyām cacchaṣvadbhiḥ
Dativecacchaṣuṣe cacchaṣvadbhyām cacchaṣvadbhyaḥ
Ablativecacchaṣuṣaḥ cacchaṣvadbhyām cacchaṣvadbhyaḥ
Genitivecacchaṣuṣaḥ cacchaṣuṣoḥ cacchaṣuṣām
Locativecacchaṣuṣi cacchaṣuṣoḥ cacchaṣvatsu

Compound cacchaṣvat -

Adverb -cacchaṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria