तिङन्तावली ?छष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमछषति छषतः छषन्ति
मध्यमछषसि छषथः छषथ
उत्तमछषामि छषावः छषामः


आत्मनेपदेएकद्विबहु
प्रथमछषते छषेते छषन्ते
मध्यमछषसे छषेथे छषध्वे
उत्तमछषे छषावहे छषामहे


कर्मणिएकद्विबहु
प्रथमछष्यते छष्येते छष्यन्ते
मध्यमछष्यसे छष्येथे छष्यध्वे
उत्तमछष्ये छष्यावहे छष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअच्छषत् अच्छषताम् अच्छषन्
मध्यमअच्छषः अच्छषतम् अच्छषत
उत्तमअच्छषम् अच्छषाव अच्छषाम


आत्मनेपदेएकद्विबहु
प्रथमअच्छषत अच्छषेताम् अच्छषन्त
मध्यमअच्छषथाः अच्छषेथाम् अच्छषध्वम्
उत्तमअच्छषे अच्छषावहि अच्छषामहि


कर्मणिएकद्विबहु
प्रथमअच्छष्यत अच्छष्येताम् अच्छष्यन्त
मध्यमअच्छष्यथाः अच्छष्येथाम् अच्छष्यध्वम्
उत्तमअच्छष्ये अच्छष्यावहि अच्छष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमछषेत् छषेताम् छषेयुः
मध्यमछषेः छषेतम् छषेत
उत्तमछषेयम् छषेव छषेम


आत्मनेपदेएकद्विबहु
प्रथमछषेत छषेयाताम् छषेरन्
मध्यमछषेथाः छषेयाथाम् छषेध्वम्
उत्तमछषेय छषेवहि छषेमहि


कर्मणिएकद्विबहु
प्रथमछष्येत छष्येयाताम् छष्येरन्
मध्यमछष्येथाः छष्येयाथाम् छष्येध्वम्
उत्तमछष्येय छष्येवहि छष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमछषतु छषताम् छषन्तु
मध्यमछष छषतम् छषत
उत्तमछषाणि छषाव छषाम


आत्मनेपदेएकद्विबहु
प्रथमछषताम् छषेताम् छषन्ताम्
मध्यमछषस्व छषेथाम् छषध्वम्
उत्तमछषै छषावहै छषामहै


कर्मणिएकद्विबहु
प्रथमछष्यताम् छष्येताम् छष्यन्ताम्
मध्यमछष्यस्व छष्येथाम् छष्यध्वम्
उत्तमछष्यै छष्यावहै छष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमछषिष्यति छषिष्यतः छषिष्यन्ति
मध्यमछषिष्यसि छषिष्यथः छषिष्यथ
उत्तमछषिष्यामि छषिष्यावः छषिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमछषिष्यते छषिष्येते छषिष्यन्ते
मध्यमछषिष्यसे छषिष्येथे छषिष्यध्वे
उत्तमछषिष्ये छषिष्यावहे छषिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमछषिता छषितारौ छषितारः
मध्यमछषितासि छषितास्थः छषितास्थ
उत्तमछषितास्मि छषितास्वः छषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचच्छाष चच्छषतुः चच्छषुः
मध्यमचच्छषिथ चच्छषथुः चच्छष
उत्तमचच्छाष चच्छष चच्छषिव चच्छषिम


आत्मनेपदेएकद्विबहु
प्रथमचच्छषे चच्छषाते चच्छषिरे
मध्यमचच्छषिषे चच्छषाथे चच्छषिध्वे
उत्तमचच्छषे चच्छषिवहे चच्छषिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमछष्यात् छष्यास्ताम् छष्यासुः
मध्यमछष्याः छष्यास्तम् छष्यास्त
उत्तमछष्यासम् छष्यास्व छष्यास्म

कृदन्त

क्त
छष्ट m. n. छष्टा f.

क्तवतु
छष्टवत् m. n. छष्टवती f.

शतृ
छषत् m. n. छषन्ती f.

शानच्
छषमाण m. n. छषमाणा f.

शानच् कर्मणि
छष्यमाण m. n. छष्यमाणा f.

लुडादेश पर
छषिष्यत् m. n. छषिष्यन्ती f.

लुडादेश आत्म
छषिष्यमाण m. n. छषिष्यमाणा f.

तव्य
छषितव्य m. n. छषितव्या f.

यत्
छाष्य m. n. छाष्या f.

अनीयर्
छषणीय m. n. छषणीया f.

लिडादेश पर
चच्छष्वस् m. n. चच्छषुषी f.

लिडादेश आत्म
चच्छषाण m. n. चच्छषाणा f.

अव्यय

तुमुन्
छषितुम्

क्त्वा
छष्ट्वा

ल्यप्
॰छष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria