Declension table of ?chaṣiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativechaṣiṣyamāṇaḥ chaṣiṣyamāṇau chaṣiṣyamāṇāḥ
Vocativechaṣiṣyamāṇa chaṣiṣyamāṇau chaṣiṣyamāṇāḥ
Accusativechaṣiṣyamāṇam chaṣiṣyamāṇau chaṣiṣyamāṇān
Instrumentalchaṣiṣyamāṇena chaṣiṣyamāṇābhyām chaṣiṣyamāṇaiḥ chaṣiṣyamāṇebhiḥ
Dativechaṣiṣyamāṇāya chaṣiṣyamāṇābhyām chaṣiṣyamāṇebhyaḥ
Ablativechaṣiṣyamāṇāt chaṣiṣyamāṇābhyām chaṣiṣyamāṇebhyaḥ
Genitivechaṣiṣyamāṇasya chaṣiṣyamāṇayoḥ chaṣiṣyamāṇānām
Locativechaṣiṣyamāṇe chaṣiṣyamāṇayoḥ chaṣiṣyamāṇeṣu

Compound chaṣiṣyamāṇa -

Adverb -chaṣiṣyamāṇam -chaṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria