Declension table of ?cacchaṣvas

Deva

NeuterSingularDualPlural
Nominativecacchaṣvat cacchaṣuṣī cacchaṣvāṃsi
Vocativecacchaṣvat cacchaṣuṣī cacchaṣvāṃsi
Accusativecacchaṣvat cacchaṣuṣī cacchaṣvāṃsi
Instrumentalcacchaṣuṣā cacchaṣvadbhyām cacchaṣvadbhiḥ
Dativecacchaṣuṣe cacchaṣvadbhyām cacchaṣvadbhyaḥ
Ablativecacchaṣuṣaḥ cacchaṣvadbhyām cacchaṣvadbhyaḥ
Genitivecacchaṣuṣaḥ cacchaṣuṣoḥ cacchaṣuṣām
Locativecacchaṣuṣi cacchaṣuṣoḥ cacchaṣvatsu

Compound cacchaṣvat -

Adverb -cacchaṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria