Declension table of ?chaṣṭa

Deva

NeuterSingularDualPlural
Nominativechaṣṭam chaṣṭe chaṣṭāni
Vocativechaṣṭa chaṣṭe chaṣṭāni
Accusativechaṣṭam chaṣṭe chaṣṭāni
Instrumentalchaṣṭena chaṣṭābhyām chaṣṭaiḥ
Dativechaṣṭāya chaṣṭābhyām chaṣṭebhyaḥ
Ablativechaṣṭāt chaṣṭābhyām chaṣṭebhyaḥ
Genitivechaṣṭasya chaṣṭayoḥ chaṣṭānām
Locativechaṣṭe chaṣṭayoḥ chaṣṭeṣu

Compound chaṣṭa -

Adverb -chaṣṭam -chaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria