Conjugation tables of sidh_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsidhyāmi sidhyāvaḥ sidhyāmaḥ
Secondsidhyasi sidhyathaḥ sidhyatha
Thirdsidhyati sidhyataḥ sidhyanti


PassiveSingularDualPlural
Firstsidhye sidhyāvahe sidhyāmahe
Secondsidhyase sidhyethe sidhyadhve
Thirdsidhyate sidhyete sidhyante


Imperfect

ActiveSingularDualPlural
Firstasidhyam asidhyāva asidhyāma
Secondasidhyaḥ asidhyatam asidhyata
Thirdasidhyat asidhyatām asidhyan


PassiveSingularDualPlural
Firstasidhye asidhyāvahi asidhyāmahi
Secondasidhyathāḥ asidhyethām asidhyadhvam
Thirdasidhyata asidhyetām asidhyanta


Optative

ActiveSingularDualPlural
Firstsidhyeyam sidhyeva sidhyema
Secondsidhyeḥ sidhyetam sidhyeta
Thirdsidhyet sidhyetām sidhyeyuḥ


PassiveSingularDualPlural
Firstsidhyeya sidhyevahi sidhyemahi
Secondsidhyethāḥ sidhyeyāthām sidhyedhvam
Thirdsidhyeta sidhyeyātām sidhyeran


Imperative

ActiveSingularDualPlural
Firstsidhyāni sidhyāva sidhyāma
Secondsidhya sidhyatam sidhyata
Thirdsidhyatu sidhyatām sidhyantu


PassiveSingularDualPlural
Firstsidhyai sidhyāvahai sidhyāmahai
Secondsidhyasva sidhyethām sidhyadhvam
Thirdsidhyatām sidhyetām sidhyantām


Future

ActiveSingularDualPlural
Firstsetsyāmi setsyāvaḥ setsyāmaḥ
Secondsetsyasi setsyathaḥ setsyatha
Thirdsetsyati setsyataḥ setsyanti


Periphrastic Future

ActiveSingularDualPlural
Firstseddhāsmi seddhāsvaḥ seddhāsmaḥ
Secondseddhāsi seddhāsthaḥ seddhāstha
Thirdseddhā seddhārau seddhāraḥ


Perfect

ActiveSingularDualPlural
Firstsiṣedha siṣidhiva siṣidhima
Secondsiṣedhitha siṣidhathuḥ siṣidha
Thirdsiṣedha siṣidhatuḥ siṣidhuḥ


Aorist

ActiveSingularDualPlural
Firstasaitsam asaitsva asaitsma
Secondasaitsīḥ asaiddham asaiddha
Thirdasaitsīt asaiddhām asaitsuḥ


MiddleSingularDualPlural
Firstasitsi asitsvahi asitsmahi
Secondasiddhāḥ asitsāthām asiddhvam
Thirdasiddha asitsātām asitsata


Injunctive

ActiveSingularDualPlural
Firstsaitsam saitsva saitsma
Secondsaitsīḥ saiddham saiddha
Thirdsaitsīt saiddhām saitsuḥ


MiddleSingularDualPlural
Firstsitsi sitsvahi sitsmahi
Secondsiddhāḥ sitsāthām siddhvam
Thirdsiddha sitsātām sitsata


Benedictive

ActiveSingularDualPlural
Firstsidhyāsam sidhyāsva sidhyāsma
Secondsidhyāḥ sidhyāstam sidhyāsta
Thirdsidhyāt sidhyāstām sidhyāsuḥ

Participles

Past Passive Participle
siddha m. n. siddhā f.

Past Active Participle
siddhavat m. n. siddhavatī f.

Present Active Participle
sidhyat m. n. sidhyantī f.

Present Passive Participle
sidhyamāna m. n. sidhyamānā f.

Future Active Participle
setsyat m. n. setsyantī f.

Future Passive Participle
seddhavya m. n. seddhavyā f.

Future Passive Participle
sedhya m. n. sedhyā f.

Future Passive Participle
sedhanīya m. n. sedhanīyā f.

Perfect Active Participle
siṣidhvas m. n. siṣidhuṣī f.

Indeclinable forms

Infinitive
seddhum

Absolutive
sedhitvā

Absolutive
sidhitvā

Absolutive
siddhvā

Absolutive
-sidhya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstsādhayāmi sādhayāvaḥ sādhayāmaḥ
Secondsādhayasi sādhayathaḥ sādhayatha
Thirdsādhayati sādhayataḥ sādhayanti


MiddleSingularDualPlural
Firstsādhaye sādhayāvahe sādhayāmahe
Secondsādhayase sādhayethe sādhayadhve
Thirdsādhayate sādhayete sādhayante


PassiveSingularDualPlural
Firstsādhye sādhyāvahe sādhyāmahe
Secondsādhyase sādhyethe sādhyadhve
Thirdsādhyate sādhyete sādhyante


Imperfect

ActiveSingularDualPlural
Firstasādhayam asādhayāva asādhayāma
Secondasādhayaḥ asādhayatam asādhayata
Thirdasādhayat asādhayatām asādhayan


MiddleSingularDualPlural
Firstasādhaye asādhayāvahi asādhayāmahi
Secondasādhayathāḥ asādhayethām asādhayadhvam
Thirdasādhayata asādhayetām asādhayanta


PassiveSingularDualPlural
Firstasādhye asādhyāvahi asādhyāmahi
Secondasādhyathāḥ asādhyethām asādhyadhvam
Thirdasādhyata asādhyetām asādhyanta


Optative

ActiveSingularDualPlural
Firstsādhayeyam sādhayeva sādhayema
Secondsādhayeḥ sādhayetam sādhayeta
Thirdsādhayet sādhayetām sādhayeyuḥ


MiddleSingularDualPlural
Firstsādhayeya sādhayevahi sādhayemahi
Secondsādhayethāḥ sādhayeyāthām sādhayedhvam
Thirdsādhayeta sādhayeyātām sādhayeran


PassiveSingularDualPlural
Firstsādhyeya sādhyevahi sādhyemahi
Secondsādhyethāḥ sādhyeyāthām sādhyedhvam
Thirdsādhyeta sādhyeyātām sādhyeran


Imperative

ActiveSingularDualPlural
Firstsādhayāni sādhayāva sādhayāma
Secondsādhaya sādhayatam sādhayata
Thirdsādhayatu sādhayatām sādhayantu


MiddleSingularDualPlural
Firstsādhayai sādhayāvahai sādhayāmahai
Secondsādhayasva sādhayethām sādhayadhvam
Thirdsādhayatām sādhayetām sādhayantām


PassiveSingularDualPlural
Firstsādhyai sādhyāvahai sādhyāmahai
Secondsādhyasva sādhyethām sādhyadhvam
Thirdsādhyatām sādhyetām sādhyantām


Future

ActiveSingularDualPlural
Firstsādhayiṣyāmi sādhayiṣyāvaḥ sādhayiṣyāmaḥ
Secondsādhayiṣyasi sādhayiṣyathaḥ sādhayiṣyatha
Thirdsādhayiṣyati sādhayiṣyataḥ sādhayiṣyanti


MiddleSingularDualPlural
Firstsādhayiṣye sādhayiṣyāvahe sādhayiṣyāmahe
Secondsādhayiṣyase sādhayiṣyethe sādhayiṣyadhve
Thirdsādhayiṣyate sādhayiṣyete sādhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsādhayitāsmi sādhayitāsvaḥ sādhayitāsmaḥ
Secondsādhayitāsi sādhayitāsthaḥ sādhayitāstha
Thirdsādhayitā sādhayitārau sādhayitāraḥ

Participles

Past Passive Participle
sādhita m. n. sādhitā f.

Past Active Participle
sādhitavat m. n. sādhitavatī f.

Present Active Participle
sādhayat m. n. sādhayantī f.

Present Middle Participle
sādhayamāna m. n. sādhayamānā f.

Present Passive Participle
sādhyamāna m. n. sādhyamānā f.

Future Active Participle
sādhayiṣyat m. n. sādhayiṣyantī f.

Future Middle Participle
sādhayiṣyamāṇa m. n. sādhayiṣyamāṇā f.

Future Passive Participle
sādhya m. n. sādhyā f.

Future Passive Participle
sādhanīya m. n. sādhanīyā f.

Future Passive Participle
sādhayitavya m. n. sādhayitavyā f.

Indeclinable forms

Infinitive
sādhayitum

Absolutive
sādhayitvā

Absolutive
-sādhya

Periphrastic Perfect
sādhayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria